Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 10, 12.2 darśanasparśasaṃlāpa śayanāsanabhojanaiḥ //
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 13, 6.2 rājā tam arhayāṃcakre kṛtāsanaparigraham //
BhāgPur, 1, 13, 7.1 taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
BhāgPur, 1, 19, 28.2 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam //
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 2, 1, 23.2 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 3, 11, 32.1 antaḥ sa tasmin salila āste 'nantāsano hariḥ /
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 21, 42.1 kadambacampakāśokakarañjabakulāsanaiḥ /
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 3, 28, 8.1 śucau deśe pratiṣṭhāpya vijitāsana āsanam /
BhāgPur, 3, 28, 8.1 śucau deśe pratiṣṭhāpya vijitāsana āsanam /
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 3, 33, 16.2 āsanāni ca haimāni susparśāstaraṇāni ca //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 25.1 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhicakrataḥ /
BhāgPur, 4, 8, 13.2 garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam //
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 9, 61.2 āsanāni mahārhāṇi yatra raukmā upaskarāḥ //
BhāgPur, 4, 12, 17.1 tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ /
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 4, 22, 4.2 vidhivatpūjayāṃcakre gṛhītādhyarhaṇāsanān //
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 11, 2, 26.2 prītaḥ saṃpūjayāṃcakre āsanasthān yathārhataḥ //
BhāgPur, 11, 3, 50.2 dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam //
BhāgPur, 11, 5, 47.1 darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ /
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 9, 11.1 mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ /
BhāgPur, 11, 11, 11.1 evaṃ viraktaḥ śayana āsanāṭanamajjane /
BhāgPur, 11, 13, 13.2 anirviṇṇo yathākālaṃ jitaśvāso jitāsanaḥ //
BhāgPur, 11, 14, 32.2 sama āsana āsīnaḥ samakāyo yathāsukham /
BhāgPur, 11, 17, 29.2 yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ //