Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Sū., 7, 45.2 yat kiṃcid doṣam utkleśya na haret tat samāsataḥ //
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 25, 32.2 aṣṭāṅgulāyatas tena mūḍhagarbhaṃ haret striyāḥ //
AHS, Sū., 26, 24.1 pāṇibhyāṃ mathyamānena ghrāṇāt tena hared asṛk /
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 32.2 mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret //
AHS, Sū., 28, 36.1 bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 28, 47.1 pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ /
AHS, Śār., 1, 91.1 kuśalā pāṇināktena haret kᄆptanakhena vā /
AHS, Śār., 2, 35.2 tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ //
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
AHS, Śār., 4, 59.1 haranti tānyapi prāṇān kadācid abhighātataḥ /
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 16, 18.2 niviśyānyonyam āvārya vedanābhir haratyasūn //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 173.1 jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret /
AHS, Cikitsitasthāna, 3, 28.1 hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet /
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 4, 18.1 vāyur labdhāspado marma saṃśoṣyāśu hared asūn /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 6, 11.2 ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 8, 28.2 avartamānam ucchūnakaṭhinebhyo hared asṛk //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 72.2 hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 15, 39.1 hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati /
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 22, 1.3 vātaśoṇitino raktaṃ snigdhasya bahuśo haret /
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 3, 24.1 hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān /
AHS, Kalpasiddhisthāna, 3, 32.1 atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam /
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 9, 40.2 saṃdaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet //
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 16, 47.2 snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ //
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 18, 43.1 utpāte śītalair lepo jalaukohṛtaśoṇite /
AHS, Utt., 22, 8.1 pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam /
AHS, Utt., 22, 17.2 ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret //
AHS, Utt., 24, 21.1 arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā /
AHS, Utt., 25, 26.1 viṣayukte viśeṣeṇa jalajādyair hared asṛk /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 26, 30.2 śalye hṛte 'ṅgād anyasmāt snehavartiṃ nidhāpayet //
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 32, 9.1 śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ /
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /