Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 23.2 idamāha vaco viprāściraṃ yaddhṛdaye sthitam //
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 7, 36.2 mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 10, 40.2 śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ /
SkPur, 11, 7.1 athāgāttatra śailendra vipro niyamavāñchuciḥ /
SkPur, 11, 13.1 yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
SkPur, 12, 9.2 sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
SkPur, 12, 13.1 svayaṃvaro me duhiturbhavitā viprapūjitaḥ /
SkPur, 12, 19.1 atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 12, 54.3 na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 34.2 vaṃśasya cākṣatirvipra dharme ca ratiravyayā /
SkPur, 17, 23.2 pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam /
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
SkPur, 20, 2.3 śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
SkPur, 25, 20.1 ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /