Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 4, 55.1 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
RArṇ, 6, 103.1 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
RArṇ, 6, 136.2 māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ /
RArṇ, 6, 137.1 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 7, 102.2 sabhasmalavaṇā hema śodhayet puṭapākataḥ //
RArṇ, 8, 52.1 śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 10, 13.2 malago malarūpeṇa sadhūmo dhūmago bhavet //
RArṇ, 11, 51.2 grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 12, 223.3 sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /
RArṇ, 14, 159.1 bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 11.1 kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
RArṇ, 15, 181.2 sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 214.1 saghṛtaṃ ca mahātailaṃ samabhāgena lepayet /