Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 9, 23.1 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca /
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 11, 5.2 hantānārye mamāmitre rāmaḥ pravrājito vanam //
Rām, Ay, 23, 18.2 sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam //
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 48, 14.1 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ /
Rām, Ay, 52, 19.1 yadi pravrājito rāmo lobhakāraṇakāritam /
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 71, 7.1 yathāgatir anāthāyāḥ putraḥ pravrājito vanam /
Rām, Ay, 72, 2.2 sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam //
Rām, Ay, 73, 2.2 rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ār, 37, 14.2 iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ //
Rām, Yu, 22, 23.2 diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha //