Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 97, 21.2 vyādiśya ca mahātejā divaṃ daśaratho gataḥ //
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Yu, 4, 18.2 vyādideśa mahāvīryān vānarān vānararṣabhaḥ //
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 27, 17.1 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam /
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 27, 19.1 uttarasyāṃ puradvāri vyādiśya śukasāraṇau /
Rām, Yu, 63, 23.2 vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃstataḥ //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //