Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 9, 28.1 tatra cānīyamāne tu vipre tasmin mahātmani /
Rām, Bā, 9, 29.1 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ /
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 2.1 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam /
Rām, Bā, 11, 5.2 samānayat sa tān viprān samastān vedapāragān //
Rām, Bā, 12, 2.2 yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava //
Rām, Bā, 13, 14.1 karmāntare tadā viprā hetuvādān bahūn api /
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 17, 36.1 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 29, 2.1 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 102, 17.1 sa tām abhyavadad vipro varepsuṃ putrajanmani /
Rām, Ay, 110, 45.3 ity uktas tena vipreṇa tad dhanuḥ samupānayat //
Rām, Ār, 9, 9.2 yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ /
Rām, Ār, 10, 54.2 āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ //
Rām, Ār, 10, 56.1 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt /
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 57, 27.1 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam /
Rām, Utt, 59, 1.2 papraccha cyavanaṃ vipraṃ lavaṇasya balābalam //
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Rām, Utt, 83, 7.2 viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam //
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /