Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Bā, 15, 8.2 ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 37.2 vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Ki, 66, 34.2 āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ //
Rām, Su, 7, 3.2 sarvataḥ paricakrāma hanūmān arisūdanaḥ //
Rām, Su, 35, 35.2 darśayāmāsa vaidehyāḥ svarūpam arimardanaḥ //
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 37, 47.1 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 54, 9.2 āruroha giriśreṣṭham ariṣṭam arimardanaḥ //
Rām, Su, 58, 9.2 na jāmbavantaṃ samare kampayed arivāhinī //
Rām, Su, 66, 25.1 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 12, 15.2 ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 61, 30.2 kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana //
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Yu, 70, 23.2 kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana //
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 78, 45.1 praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān /
Rām, Yu, 81, 23.1 na te dadṛśire rāmaṃ dahantam arivāhinīm /
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 93, 23.1 ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana /
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Rām, Utt, 32, 15.1 nadīṃ bāhusahasreṇa rundhantam arimardanam /
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /