Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 24, 20.2 bahūn sahastābharaṇān ūrūn karikaropamān //
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 58, 15.1 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ki, 65, 13.1 sa dadarśa tatastasyā vṛttāvūrū susaṃhatau /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Su, 1, 42.2 udvahann ūruvegena jagāma vimale 'mbare //
Rām, Su, 1, 43.1 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ /
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 11, 9.1 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca /
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 18, 2.1 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram /
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 33, 4.2 katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Yu, 38, 10.1 śaṅkhe netre karau pādau gulphāvūrū ca me citau /
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //