Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ki, 28, 7.2 vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ //
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 39, 12.1 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ /
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Yu, 4, 16.2 sārvabhaumeṇa bhūteśo draviṇādhipatir yathā //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 59.1 putrastasyāmareśena indreṇādya nipātitaḥ /