Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 36.2 virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī //
Rām, Bā, 3, 21.2 rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam //
Rām, Bā, 3, 22.2 rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam //
Rām, Bā, 25, 8.1 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā /
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ār, 16, 4.2 taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 16, 10.2 śarīrajasamāviṣṭā rākṣasī rāmam abravīt //
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Ār, 16, 18.1 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 17, 20.2 rākṣasīṃ puruṣavyāghra virūpayitum arhasi //
Rām, Ār, 17, 23.1 sā virūpā mahāghorā rākṣasī śoṇitokṣitā /
Rām, Ār, 19, 3.1 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 29, 10.1 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ /
Rām, Ār, 30, 21.1 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 53, 3.2 apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām //
Rām, Ār, 54, 23.2 rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt //
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 29.1 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ /
Rām, Ār, 54, 31.2 rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā //
Rām, Ki, 40, 26.1 dakṣiṇasya samudrasya madhye tasya tu rākṣasī /
Rām, Ki, 57, 21.2 rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā //
Rām, Su, 1, 166.1 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 7, 5.1 rākṣasībhiśca patnībhī rāvaṇasya niveśanam /
Rām, Su, 10, 19.1 rākṣasyo vividhākārā virūpā vikṛtāstathā /
Rām, Su, 13, 18.1 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām /
Rām, Su, 13, 23.1 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam /
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 15, 4.2 sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Rām, Su, 17, 4.1 daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ /
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 20, 34.2 tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca //
Rām, Su, 20, 37.1 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī /
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 21, 2.2 rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ //
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 21, 5.1 tatastvekajaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 21, 9.1 tato harijaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 22, 8.1 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 9.2 sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ //
Rām, Su, 22, 12.1 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā /
Rām, Su, 22, 13.1 tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā /
Rām, Su, 22, 14.2 bhartsayāṃcakrire bhīmā rākṣasyastāḥ samantataḥ //
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 22, 33.1 tataścaṇḍodarī nāma rākṣasī krūradarśanā /
Rām, Su, 22, 36.1 tatastu praghasā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 38.1 tatastvajāmukhī nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 40.1 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 1.2 rākṣasīnām asaumyānāṃ ruroda janakātmajā //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 23, 15.1 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā /
Rām, Su, 23, 19.2 rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā //
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 25, 4.2 rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt //
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 9.1 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam /
Rām, Su, 25, 30.1 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā /
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 28, 1.2 sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam //
Rām, Su, 28, 16.1 antaraṃ tvaham āsādya rākṣasīnām iha sthitaḥ /
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Su, 32, 35.2 diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā //
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 40, 3.1 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 5.2 rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām //
Rām, Su, 40, 11.1 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam /
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 22.1 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ /
Rām, Su, 48, 3.2 vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane //
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 36.2 tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām //
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Su, 56, 52.1 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām /
Rām, Su, 56, 70.1 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ /
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Su, 56, 92.2 pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ //
Rām, Su, 57, 7.1 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā /
Rām, Su, 57, 11.1 sā mayā rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Su, 57, 11.2 rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane //
Rām, Su, 63, 3.1 rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam /
Rām, Su, 63, 11.1 dṛṣṭā me rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Su, 63, 11.2 rākṣasībhir virūpābhī rakṣitā pramadāvane //
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Yu, 22, 11.2 upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ //
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 37, 5.2 ājuhāva tataḥ sītārakṣaṇī rākṣasīstadā //
Rām, Yu, 37, 6.1 rākṣasyastrijaṭā cāpi śāsanāt tam upasthitāḥ /
Rām, Yu, 37, 6.2 tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 37, 13.1 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām /
Rām, Yu, 38, 22.1 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt /
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Yu, 67, 5.2 ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ //
Rām, Yu, 80, 39.1 maithilī rakṣyamāṇā tu rākṣasībhir aninditā /
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 82, 8.2 sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī //
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 98, 1.2 antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ //
Rām, Yu, 99, 43.1 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ /
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Yu, 101, 33.1 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan /
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Rām, Utt, 4, 24.1 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham /
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 12, 1.2 tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat //
Rām, Utt, 12, 2.1 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm /
Rām, Utt, 24, 20.1 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //