Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 56, 10.2 triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ //
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 57, 1.1 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam /
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 59, 31.2 avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /