Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 42.0 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //