Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 32.2, 3.1 tāni cāmalakāni svinnāni kṣaudraghṛtayutāni tṛptyā puruṣaḥ khādet /
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 71.2, 9.0 yantritātmā puruṣo ghṛtakṣīraśāliṣaṣṭikabhojanaḥ //
SarvSund zu AHS, Utt., 39, 93.2, 3.0 etena prayogeṇa śīghraṃ kuṣṭhavantaṃ puruṣam upakramet //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //