Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 211, 9.1 raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau /
MBh, 1, 212, 1.18 baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca /
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 2, 2, 23.16 pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā /
MBh, 2, 4, 30.2 raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ /
MBh, 2, 13, 56.2 ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi //
MBh, 2, 31, 15.2 gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān //
MBh, 3, 16, 9.2 dravyair anekair vividhair gadasāmboddhavādibhiḥ //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 17, 16.1 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 19.1 sa vegavati kaunteya sāmbo vegavatīṃ gadām /
MBh, 3, 19, 19.2 apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ //
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 48, 24.2 akrūragadasāmbaiś ca pradyumnenāhukena ca /
MBh, 3, 48, 38.1 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca pradyumnasāmbau yuyudhānabhīmau /
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 3, 120, 4.1 kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 4, 67, 20.4 anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 14, 65, 3.2 cārudeṣṇena sāmbena gadena kṛtavarmaṇā //
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 15, 15, 11.2 sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame //
MBh, 16, 2, 5.1 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā /
MBh, 16, 2, 8.2 vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati //
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 43.1 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ /
MBh, 18, 5, 13.2 niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ //