Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 49, 7.2 tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ //
MBh, 12, 49, 8.2 putrārthe śrapayāmāsa caruṃ gādhestathaiva ca //
MBh, 12, 49, 13.2 gādhiḥ sadāraḥ samprāpta ṛcīkasyāśramaṃ prati //
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 13, 4, 12.1 gādhir uvāca /
MBh, 13, 4, 18.1 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham /
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 56, 11.1 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /