Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 58, 38.1 kṣuraiḥ kṣuraprair bhallaiśca pītair añjalikair api /
MBh, 6, 60, 16.1 samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam /
MBh, 6, 60, 27.3 senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ //
MBh, 6, 60, 32.1 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe /
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 100, 34.2 kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale //
MBh, 6, 109, 28.2 kṣurapreṇa sutīkṣṇena cicheda kṛtahastavat //
MBh, 6, 109, 37.1 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ /
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 7, 29, 17.2 kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ //
MBh, 7, 37, 22.1 kṣuraprair vatsadantaiśca vipāṭhaiśca mahāyaśāḥ /
MBh, 7, 47, 8.2 kṣurapreṇa samunmathya nanāda visṛjañ śarān //
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 74, 25.1 jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata /
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 91, 36.1 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 21.3 sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ //
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 141, 22.1 kṣuraprair ardhacandraiśca nārācaiḥ saśilīmukhaiḥ /
MBh, 7, 141, 47.2 kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata //
MBh, 7, 143, 38.1 kṣurapreṇa dhanustasya cicheda kṛtahastavat /
MBh, 7, 146, 7.2 kṣurapraiḥ pātayāmāsa tāvakānāṃ sa mādhavaḥ //
MBh, 7, 148, 12.1 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe /
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 8, 8, 4.1 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ /
MBh, 8, 9, 20.3 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat //
MBh, 8, 17, 60.2 kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat //
MBh, 8, 18, 3.2 kṣurapreṇa dhanuś chittvā tāḍayāmāsa karṇinā //
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 33, 23.3 vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ //
MBh, 8, 38, 28.2 soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat //
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 58, 5.1 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api /
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 32.1 tasya dharmasuto rājan kṣurapreṇa mahāhave /
MBh, 9, 14, 19.2 madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa /
MBh, 9, 15, 42.2 yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā //
MBh, 9, 25, 7.2 kṣurapreṇa pramathyāśu pātayāmāsa bhūtale //
MBh, 9, 25, 27.3 kṣurapreṇa śiraḥ kāyāt pātayāmāsa pāṇḍavaḥ //
MBh, 9, 25, 28.1 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ /
MBh, 9, 26, 36.1 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 48.2 kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi //