Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 110, 8.1 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 153, 4.2 dadau pratiśrayaṃ tasmai sadā sarvātithivratī //
MBh, 3, 74, 6.2 nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ //
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 228, 21.2 na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ //
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 12, 9, 13.1 pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 48, 25.2 kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ //
MBh, 13, 57, 37.2 pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
MBh, 13, 144, 14.2 paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam /
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //