Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 5, 8, 30.1 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 50, 23.2 mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ //
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 139, 16.2 vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ //
MBh, 5, 145, 30.1 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati /
MBh, 6, 57, 28.1 tasya pāñcālaputrastu pratīpam abhidhāvataḥ /
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 29.2 pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan //
MBh, 7, 140, 8.2 svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat //
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
MBh, 8, 12, 70.1 pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ /
MBh, 8, 22, 12.1 atha pratīpakartāraṃ satataṃ vijitātmanām /
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 36, 14.1 tomarān gajibhir muktān pratīpān āsthitān bahūn /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 12, 6, 8.2 pratīpakārī yuṣmākam iti copekṣito mayā //
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 13, 84, 34.2 pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha //
MBh, 13, 84, 37.2 pratīpayā jihvayāpi sarvāhārān kariṣyatha /