Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 177, 20.7 prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ /
MBh, 1, 213, 43.4 prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ /
MBh, 2, 29, 11.1 ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 6, 16, 17.1 tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ /
MBh, 6, 18, 13.2 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ //
MBh, 6, 102, 7.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 6, 114, 76.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 7, 6, 6.1 madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ /
MBh, 8, 4, 47.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 9, 1, 27.2 udīcyā nihatāḥ sarve pratīcyāśca narādhipa /
MBh, 13, 100, 11.1 dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca /