Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 123, 33.2 yadi śiṣyo 'si me tūrṇaṃ vetanaṃ sampradīyatām //
MBh, 1, 123, 37.3 aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam /
MBh, 1, 148, 6.1 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam /
MBh, 1, 148, 14.2 bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā //
MBh, 1, 154, 19.1 ācāryavetanaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo vā bhaktavetanam //
MBh, 2, 5, 48.2 balasya ca mahārāja dattvā vetanam agrataḥ //
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 5, 149, 78.1 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ /
MBh, 6, 72, 9.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 6.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 21.2 vetanena yathāyogyaṃ priyavādena cāpare //
MBh, 7, 89, 22.2 karmaṇā hyanurūpeṇa labhyate bhaktavetanam //
MBh, 12, 41, 11.1 balasya parimāṇe ca bhaktavetanayostathā /
MBh, 12, 72, 10.2 śāstranītena lipsethā vetanena dhanāgamam //
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //