Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 3, 13, 100.2 puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam //
MBh, 3, 61, 1.3 vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam //
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 5, 154, 4.1 raṇayajñe pratibhaye svābhīle lomaharṣaṇe /
MBh, 5, 155, 26.1 tathā pratibhaye tasmin devadānavasaṃkule /
MBh, 6, 15, 67.2 prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 65, 9.2 sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata //
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 8, 20, 17.1 tato rājan pratibhayān siṃhanādān muhur muhuḥ /
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /