Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 138, 21.2 so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham //
MBh, 1, 138, 22.2 śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 200, 22.2 karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate //
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 238, 37.1 nārhasyevaṃgate manyuṃ kartuṃ prākṛtavad yathā /
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 4, 27, 25.2 kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ //
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 4, 41, 12.2 viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā //
MBh, 4, 45, 7.2 tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ //
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 5, 122, 40.2 apyanyaṃ prākṛtaṃ kiṃcit kimu tān pāṇḍavarṣabhān //
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 6, 99, 23.2 vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ //
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 158, 23.3 vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe //
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 151, 9.1 yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā /
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 12, 243, 15.1 akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam /
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 286, 26.2 evaṃvidhaiśca bahubhir aparaiḥ prākṛtair api //
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 292, 7.1 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu /
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 12, 293, 36.1 pumāṃścaivāpumāṃścaiva trailiṅgyaṃ prākṛtaṃ smṛtam /
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 97.1 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat /
MBh, 12, 308, 166.2 abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā //
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 14, 8, 8.2 nirdeṣṭuṃ prāṇibhiḥ kaiścit prākṛtair māṃsalocanaiḥ //
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //