Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 2, 23, 3.2 karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama //
MBh, 2, 27, 25.2 karam āhārayāmāsa ratnāni vividhāni ca //
MBh, 3, 23, 19.2 dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ //
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 154, 31.2 krodham āhārayad bhīmo rākṣasaṃ cedam abravīt //
MBh, 3, 175, 1.3 bhayam āhārayattīvraṃ tasmād ajagarān mune //
MBh, 3, 178, 50.2 harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ //
MBh, 4, 14, 7.2 surām āhārayāmāsa rājārhāṃ suparisrutām //
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 5, 88, 3.2 cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā //
MBh, 5, 193, 10.1 drupadastasya tacchrutvā harṣam āhārayat param /
MBh, 7, 135, 34.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 152, 1.3 harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te //
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 12, 56, 50.2 ayācyaṃ caiva yācante 'bhojyānyāhārayanti ca //
MBh, 12, 312, 44.2 madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 14, 3, 14.2 karam āhārayiṣyāmi kathaṃ śokaparāyaṇān //
MBh, 14, 6, 2.2 śrutvā marutto nṛpatir manyum āhārayat tadā //
MBh, 14, 46, 21.2 yāvad āhārayet tāvat pratigṛhṇīta nānyathā //
MBh, 16, 3, 12.2 āhāryamāṇe kṛmayo vyadṛśyanta narādhipa //
MBh, 18, 2, 50.1 krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ /