Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 70, 18.2 jahāra ca sa viprāṇāṃ ratnānyutkrośatām api //
MBh, 1, 179, 2.1 udakrośan vipramukhyā vidhunvanto 'jināni ca /
MBh, 1, 205, 6.2 āgamya khāṇḍavaprastham udakrośata pāṇḍavān //
MBh, 1, 212, 18.1 sūtān uccukruśuḥ kecid rathān yojayateti ca /
MBh, 3, 23, 4.2 udakrośan mahārāja viṣṭhite mayi bhārata //
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 271, 5.2 udakrośan paritrastās tāraprabhṛtayas tadā //
MBh, 5, 183, 10.2 udakrośanmahānādaṃ saha tair anuyāyibhiḥ //
MBh, 6, 45, 24.2 cicheda samare vīras tata uccukruśur janāḥ //
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 49, 13.1 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 6, 50, 27.3 udakrośacca saṃhṛṣṭastrāsayāno varūthinīm //
MBh, 6, 51, 11.2 muṣṭideśe mahārāja tata uccukruśur janāḥ //
MBh, 6, 83, 23.2 kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam //
MBh, 6, 95, 42.2 utkruṣṭasiṃhanādaiśca valgitaiśca pṛthagvidhaiḥ //
MBh, 7, 7, 16.2 kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ //
MBh, 7, 15, 34.2 pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ //
MBh, 7, 17, 2.2 udakrośannaravyāghrāḥ śabdena mahatā tadā //
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 24, 17.2 kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ //
MBh, 7, 36, 32.2 udakrośanmahābāhustava sainyāni bhīṣayan //
MBh, 7, 37, 4.2 udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 38, 23.1 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ /
MBh, 7, 39, 31.1 tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ /
MBh, 7, 41, 20.2 utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam //
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 57, 37.2 valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam //
MBh, 7, 65, 14.2 tena cotkruṣṭaśabdena jyāninādena tena ca /
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 42, 54.1 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ /
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 61, 32.2 udakrośanmaheṣvāsā narendra vijitārayaḥ //
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 11, 9, 6.2 āmantryānyonyam īyuḥ sma bhṛśam uccukruśustataḥ //
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /