Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 95.1 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam /
MBh, 1, 27, 16.8 aiśvaryamadamattena sadācārān nirasyatā /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 58, 46.1 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak /
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 4.1 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati /
MBh, 1, 195, 18.2 adharmeṇa nirastāśca tulye rājye viśeṣataḥ //
MBh, 3, 8, 9.2 nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati //
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 139, 16.2 taṃ te pravarayāmāsur nirāsuś ca parāvasum //
MBh, 3, 169, 18.1 hatair nivātakavacair nirastaiḥ parvatopamaiḥ /
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 239, 17.3 manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ //
MBh, 4, 23, 11.1 atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 166, 7.2 mayaikena nirastāni sasainyāni raṇājire //
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 35, 38.1 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 14, 44.2 nirastajihvān mātaṅgāñ śayānān parvatopamān //
MBh, 8, 34, 24.2 nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 12, 315, 49.1 sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
MBh, 15, 2, 4.3 viparītaśca me śatrur nirasyaśca bhavennaraḥ //