Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 1, 57, 68.22 vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām /
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 226, 2.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata /
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 5, 26, 18.2 āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau //
MBh, 5, 31, 15.1 yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 54, 2.1 vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ /
MBh, 5, 125, 9.2 ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam //
MBh, 7, 126, 16.2 prāvrājayastadāraṇye rauravājinavāsasaḥ //
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 7, 169, 36.1 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā /
MBh, 7, 170, 35.1 yena pravrājyamānāśca rājyād vayam adharmataḥ /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 13, 10, 13.2 tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi //
MBh, 14, 9, 30.1 pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt /