Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 203, 10.2 dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ /
MBh, 3, 176, 48.2 nakulaṃ sahadevaṃ ca vyādideśa dvijān prati //
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 12, 41, 11.2 nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe //
MBh, 12, 41, 12.2 yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha //
MBh, 12, 41, 13.2 dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 263, 15.2 apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira //
MBh, 12, 308, 14.1 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 14, 80, 10.1 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me /
MBh, 14, 86, 20.2 vyādideśānnapānāni śayyāścāpyatimānuṣāḥ //
MBh, 14, 86, 21.2 upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ //