Occurrences

Mahābhārata

Mahābhārata
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 19, 3.1 satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ /
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 15.2 vāhayāmāsa tān aśvān satyasenarathaṃ prati //
MBh, 8, 19, 16.2 satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ //
MBh, 8, 32, 40.2 suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām //
MBh, 8, 32, 49.1 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham /
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 9, 9, 21.2 suṣeṇaḥ satyasenaśca muñcantau niśitāñ śarān //
MBh, 9, 9, 26.2 jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ //
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 28.2 satyasenaḥ suṣeṇaśca pāṇḍavaṃ paryadhāvatām //
MBh, 9, 9, 32.1 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa /
MBh, 9, 9, 34.2 satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata //
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 38.2 samudyamya ca cikṣepa satyasenasya saṃyuge //