Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 4, 53, 34.2 vyaśātayaccharāṃstāṃstu droṇaḥ samitiśobhanaḥ /
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 67, 12.2 pratijagrāha tejasvī bāṇair bāṇān viśātayan //
MBh, 7, 67, 25.2 kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya //
MBh, 7, 131, 65.1 śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat /
MBh, 7, 164, 123.2 vyaśātayacca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ //
MBh, 7, 170, 46.2 kālavad vicariṣyāmi drauṇer astraṃ viśātayan //
MBh, 8, 45, 6.2 tat tad astraṃ maheṣvāso droṇaputro vyaśātayat //
MBh, 8, 51, 31.2 pāṇḍavānām anīkāni pravigāhya vyaśātayat //
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 10, 18, 16.2 pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat //
MBh, 12, 151, 19.2 śākhāḥ skandhān praśākhāśca svayam eva vyaśātayat //
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
MBh, 13, 145, 18.2 puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat //