Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 292, 23.1 rudatī putraśokārtā niśīthe kamalekṣaṇā /
MBh, 4, 21, 52.2 niśīthe paryakarṣetāṃ balinau niśi nirjane //
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 140, 20.1 niśīthe turagā rājann ādravantaḥ parasparam /
MBh, 7, 143, 21.2 samprādravad raṇe rājanniśīthe bhairave sati //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 146, 11.2 śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 148, 45.1 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ /
MBh, 7, 148, 52.1 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe /
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 158, 34.1 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam /