Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 8.3 akrodhe cātivāde ca veda cāpi balābalam /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 6, BhaGī 16, 2.1 ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 60, 7.1 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā /
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 285, 23.2 śrāddhakarmātitheyaṃ ca satyam akrodha eva ca //
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 37, 8.1 akrodhaḥ satyavacanam ahiṃsā dama ārjavam /
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 14, 38, 3.2 akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ //
MBh, 14, 46, 35.2 akrodhaścānasūyā ca damo nityam apaiśunam //