Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 54, 3.1 jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat /
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 2, 16, 21.1 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 31, 14.1 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye /
MBh, 3, 114, 9.2 iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā //
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 126, 24.1 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 27.2 iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye //
MBh, 3, 211, 28.2 iṣṭir aṣṭākapālena kartavyābhimate 'gnaye //
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 211, 30.2 iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye //
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 5, 15, 25.1 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ /
MBh, 9, 34, 57.1 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ /
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 236, 22.3 sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām //
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 13, 18, 42.2 apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam //
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
MBh, 13, 31, 27.1 aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate /
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 105, 36.2 cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti /
MBh, 13, 128, 40.2 iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret //
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
MBh, 15, 21, 2.2 kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ //
MBh, 15, 47, 2.2 agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam //
MBh, 17, 1, 20.1 vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha /