Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 139, 13.2 rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi /
MBh, 1, 139, 13.3 antargatena manasā cintayāmāsa rākṣasī //
MBh, 1, 139, 27.3 parityajeta ko nvadya prabhavann iva rākṣasi //
MBh, 1, 139, 28.3 rākṣasī /
MBh, 1, 139, 28.7 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi /
MBh, 1, 139, 29.1 rākṣasyuvāca /
MBh, 1, 139, 30.2 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi /
MBh, 1, 142, 34.2 prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī //
MBh, 1, 143, 1.3 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati /
MBh, 1, 143, 13.3 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm //
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 16.24 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.6 śṛṇu rākṣasi satyena samayaṃ te vadāmyaham /
MBh, 1, 143, 28.4 pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 28.8 prajajñe rākṣasī putraṃ bhīmasenān mahābalam //
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 16, 50.2 apṛcchannavahemābhāṃ rākṣasīṃ tām arākṣasīm //
MBh, 2, 17, 1.1 rākṣasyuvāca /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 17, 5.2 ājñāpayacca rākṣasyā māgadheṣu mahotsavam //
MBh, 3, 13, 86.2 suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī //
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 214, 11.3 rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ //
MBh, 3, 219, 27.2 pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 264, 43.1 dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ /
MBh, 3, 264, 52.1 tasyāstad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ /
MBh, 3, 264, 53.1 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī /
MBh, 3, 265, 2.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale /
MBh, 3, 265, 30.1 rākṣasībhiḥ parivṛtā vaidehī śokakarśitā /
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 275, 39.2 trijaṭāṃ cārthamānābhyāṃ yojayāmāsa rākṣasīm //
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 7, 156, 12.1 tatra sma rākṣasī ghorā jarā nāmāśuvikramā /
MBh, 7, 156, 14.2 gadayā tena cāstreṇa sthūṇākarṇena rākṣasī //
MBh, 8, 30, 29.1 tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm /
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /