Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 91, 27.2 mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ //
MBh, 3, 174, 14.2 sahendrasenaiḥ paricārakaiś ca paurogavair ye ca mahānasasthāḥ //
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 16, 6.1 sā vai mahānase prāpya bhīmasenaṃ śucismitā /
MBh, 4, 17, 17.1 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 62.2 āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyānmahānasam //
MBh, 4, 22, 27.3 anyenāhaṃ gamiṣyāmi virāṭasya mahānasam //
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 158, 32.1 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase /
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 15, 29, 23.1 sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam /
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /