Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 21, 11.1 adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā /
MBh, 12, 60, 7.2 prajanaḥ sveṣu dāreṣu śaucam adroha eva ca //
MBh, 12, 65, 20.2 bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca //
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 251, 11.2 adroham avisaṃvādaṃ pravartante tadāśrayāḥ /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //