Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 217, 10.1 śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ /
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 2, 9, 21.1 kūpāśca saprasravaṇā dehavanto yudhiṣṭhira /
MBh, 2, 9, 21.2 palvalāni taḍāgāni dehavantyatha bhārata //
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 16.11 āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata /
MBh, 2, 11, 26.2 bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate /
MBh, 3, 178, 15.1 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān /
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 6, 6, 8.3 tadā dehair dehavanto vyatirohanti nānyathā //
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 209, 4.2 pralīnair indriyair dehī vartate dehavān iva //
MBh, 12, 210, 21.1 rajasā cāpyayaṃ dehī dehavāñ śabdavaccaret /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //