Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 20.2 saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām //
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 67, 10.2 ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite //
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 113, 20.2 uddālakasya putreṇa dharmyā vai śvetaketunā /
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 1, 207, 12.2 dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ /
MBh, 2, 12, 16.2 sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate /
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 2, 30, 7.1 dharmyair dhanāgamaistasya vavṛdhe nicayo mahān /
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 90, 1.3 yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā //
MBh, 3, 198, 4.2 balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 50.2 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 6, 14.1 sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran /
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 33, 15.2 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ /
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 5, 100, 10.2 uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām //
MBh, 5, 122, 2.3 svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava //
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 171, 5.2 śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi //
MBh, 5, 176, 32.2 kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ //
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, 111, 13.2 śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ //
MBh, 8, 32, 18.2 śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram //
MBh, 9, 16, 55.1 dharmye dharmātmanā yuddhe nihato dharmasūnunā /
MBh, 10, 6, 20.2 sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate //
MBh, 10, 6, 26.2 sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate //
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 172, 24.1 na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā /
MBh, 12, 186, 16.2 maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 250, 3.1 bibhemyaham adharmasya dharmyam ādiśa karma me /
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 12, 314, 39.3 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ //
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 27, 17.2 dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 68, 5.1 yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm /
MBh, 13, 125, 33.1 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ /
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 14, 93, 65.1 kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati /
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
MBh, 15, 26, 4.1 tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ /