Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 68, 11.31 anyathā tu bhaved viprā adhvano gamane śramaḥ //
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 105, 23.2 te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ /
MBh, 1, 117, 7.2 prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata //
MBh, 1, 151, 1.35 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam /
MBh, 1, 212, 1.411 so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham /
MBh, 2, 52, 2.1 so 'bhipatya tadadhvānam āsādya nṛpateḥ puram /
MBh, 3, 61, 106.1 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā /
MBh, 3, 69, 11.2 adhyagacchat kṛśān aśvān samarthān adhvani kṣamān //
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 141, 18.3 yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani //
MBh, 3, 145, 11.2 uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat //
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 191, 4.3 prakṛṣṭe cādhvani himavān /
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 4, 13, 19.1 aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi /
MBh, 5, 33, 45.2 eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt //
MBh, 5, 34, 45.2 adhvā jito yānavatā sarvaṃ śīlavatā jitam //
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 77, 19.2 yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani //
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 135, 30.1 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ /
MBh, 5, 172, 2.3 atītya ca tam adhvānam āsasāda narādhipam //
MBh, 6, 73, 57.2 madamūrchānvitātmānaṃ pramadevādhvani sthitā //
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 114, 92.2 nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam //
MBh, 8, 5, 44.1 paṅgor ivādhvagamanaṃ daridrasyeva kāmitam /
MBh, 8, 30, 25.1 pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani /
MBh, 9, 29, 63.1 te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa /
MBh, 9, 39, 18.1 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt /
MBh, 11, 1, 20.2 vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam //
MBh, 11, 7, 3.1 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ /
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 12, 10, 11.1 yathā mahāntam adhvānam āśayā puruṣaḥ patan /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 66, 31.2 tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati //
MBh, 12, 88, 11.1 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam /
MBh, 12, 98, 19.2 āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan //
MBh, 12, 149, 74.2 dharmādharmau gṛhītveha sarve vartāmahe 'dhvani //
MBh, 12, 207, 4.1 netrahīno yathā hyekaḥ kṛcchrāṇi labhate 'dhvani /
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 307, 7.2 so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ //
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 316, 34.2 tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi //
MBh, 12, 316, 39.2 tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 331, 21.2 yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ //
MBh, 12, 332, 13.2 teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama /
MBh, 12, 344, 2.1 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam /
MBh, 13, 7, 7.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 62, 11.1 śrāntam adhvani vartantaṃ vṛddham arham upasthitam /
MBh, 13, 62, 14.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 13, 134, 40.1 daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 27, 2.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam /
MBh, 14, 27, 3.3 girayaḥ parvatāścaiva kiyatyadhvani tad vanam //
MBh, 14, 46, 32.2 adhvā sūryeṇa nirdiṣṭaḥ kīṭavacca carenmahīm //
MBh, 14, 47, 4.1 tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ /
MBh, 14, 49, 19.1 yathādhvānam apātheyaḥ prapanno mānavaḥ kvacit /
MBh, 14, 49, 21.1 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate /
MBh, 14, 49, 22.1 tam eva ca yathādhvānaṃ rathenehāśugāminā /
MBh, 14, 80, 6.1 durmaraṃ puruṣeṇeha manye hyadhvanyanāgate /
MBh, 14, 89, 8.1 tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate /
MBh, 15, 33, 12.1 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā /
MBh, 18, 2, 26.2 kiyad adhvānam asmābhir gantavyam idam īdṛśam //