Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 11, 27.1 tasmātprasādaṃ kuru me yadyanugrahabhāgaham /
MPur, 13, 14.1 upasaṃhārakṛdrudrastenāmaṅgalabhāgayam /
MPur, 18, 16.1 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet /
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 53, 27.2 kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet //
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 99, 20.1 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet /
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /