Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 35, 9.3 cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ //
LiPur, 1, 35, 12.1 yathā vajradharaḥ śrīmānbalavāṃstamasānvitaḥ /
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 65, 77.1 tejo'pahārī balavānvidito 'bhyudito bahuḥ /
LiPur, 1, 65, 101.2 akṣaraṃ paramaṃ brahma balavāñchukta eva ca //
LiPur, 1, 65, 129.1 balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ /
LiPur, 1, 69, 3.2 ayutāyuḥ śatāyuś ca balavān harṣakṛtsmṛtaḥ //
LiPur, 1, 69, 66.1 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ /
LiPur, 1, 71, 21.2 mayaś ca balavāṃstatra daityadānavapūjitaḥ //
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 94, 25.2 āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ //
LiPur, 1, 97, 18.2 balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā //
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 1, 98, 145.2 varāhaśṛṅgadhṛg vāyur balavān ekanāyakaḥ //