Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 6.1 sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca /
LiPur, 1, 4, 55.2 pradhānādipravṛttāni līlayā prākṛtāni tu //
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 70, 59.1 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam /
LiPur, 1, 70, 160.1 ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ /
LiPur, 1, 70, 165.1 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
LiPur, 1, 70, 167.1 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 167.2 prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ //
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 170.1 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ /
LiPur, 1, 77, 76.2 evaṃ prākṛtam apyārthyāṃ ṣaḍasraṃ parikalpya ca //
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 86, 27.1 prājāpatye tathā brāhme prākṛte pauruṣe tathā /
LiPur, 1, 86, 32.1 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca /