Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 13.1 tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām /
LiPur, 1, 7, 26.1 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 10, 45.2 pīte tatpuruṣaṃ pītamaghore kṛṣṇamīśvaram //
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 4.2 kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā //
LiPur, 1, 14, 5.1 kṛṣṇāṃbaradharoṣṇīṣaṃ kṛṣṇayajñopavītinam /
LiPur, 1, 14, 5.1 kṛṣṇāṃbaradharoṣṇīṣaṃ kṛṣṇayajñopavītinam /
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 14, 6.2 vavande devadeveśamadbhutaṃ kṛṣṇapiṅgalam //
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 15, 1.2 tatastasmin gate kalpe kṛṣṇavarṇe bhayānake /
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 21, 44.1 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca /
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 20.2 matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā //
LiPur, 1, 23, 20.2 matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā //
LiPur, 1, 23, 21.1 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 33, 17.1 meghavāhanakṛṣṇāya gajacarmanivāsine /
LiPur, 1, 48, 17.1 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā /
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 61, 25.1 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare /
LiPur, 1, 61, 48.1 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ /
LiPur, 1, 65, 106.2 kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ //
LiPur, 1, 69, 64.1 tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 76, 28.1 kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam /
LiPur, 1, 76, 32.2 hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram //
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 82, 94.1 airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ /
LiPur, 1, 82, 94.2 kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ //
LiPur, 1, 83, 22.1 kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram /
LiPur, 1, 84, 9.1 yā nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm /
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 1, 85, 49.2 makāraḥ kṛṣṇavarṇo'sya sthānaṃ vai dakṣiṇāmukham //
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
LiPur, 1, 91, 20.1 kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ /
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
LiPur, 1, 91, 35.2 kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ //
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
LiPur, 1, 104, 22.2 pītāya kṛṣṇavarṇāya raktāyātyantatejase //
LiPur, 2, 22, 21.1 kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 50, 41.1 tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /