Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 5.1 naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ /
LiPur, 1, 6, 5.1 ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ /
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 15, 4.2 mānasāni sutīkṣṇāni vācikāni pitāmaha //
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 23, 15.2 yasmādahaṃ tairvijñāto yogatatparamānasaiḥ //
LiPur, 1, 23, 37.1 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ /
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 37.1 te'pi dāruvanāttasmātprātaḥ saṃvignamānasāḥ /
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 45.2 saraso mānasasyeha dakṣiṇena mahācalāḥ //
LiPur, 1, 52, 18.2 hairaṇmayā ivātyarthamīśvarārpitamānasāḥ //
LiPur, 1, 54, 2.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā /
LiPur, 1, 62, 6.1 surucistaṃ vinirdhūya svaputraṃ prītimānasā /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 67, 14.1 putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ /
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 85, 102.1 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ /
LiPur, 1, 85, 145.2 bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ //
LiPur, 1, 85, 162.1 āsanastho japetsamyak mantrārthagatamānasaḥ /
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 88, 81.1 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ /
LiPur, 1, 92, 17.2 pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ //
LiPur, 1, 98, 4.2 praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ //
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 2, 1, 10.1 bhojanāsanaśayyāsu sadā tadgatamānasaḥ /
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /