Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 yāvatā śarīrasadbhāve'pi garbhādāv uttarakālaṃ ca cetanāpagamo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //