Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 499.1 śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam /
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 4, 508.2 śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ //
ĀK, 1, 5, 68.2 śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ //
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 12, 150.1 alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ /
ĀK, 1, 12, 158.1 aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 23, 482.1 bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
ĀK, 1, 23, 483.1 eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 1, 23, 742.1 drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ /
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 67.2 tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam //
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /