Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 195.2 oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
ĀK, 1, 3, 51.1 tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 21, 74.1 tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
ĀK, 1, 21, 82.2 yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ //
ĀK, 1, 23, 638.1 dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /