Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 9, 11.0 ā vedādhyayanād ity eka āhuḥ //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 24, 6.3 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //