Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 18.1 ta ubhayavetanāḥ //
ArthaŚ, 1, 12, 19.1 gṛhītaputradārāṃśca kuryād ubhayavetanān /
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 14, 3.1 kāryasyānyathākaraṇe vetananāśas taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 14, 4.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vā vetanaṃ dadyāt //
ArthaŚ, 4, 1, 5.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 7.1 kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 20.1 tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
ArthaŚ, 4, 1, 21.1 śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
ArthaŚ, 4, 1, 22.1 parārdhyānāṃ paṇo vetanaṃ madhyamānām ardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām //
ArthaŚ, 4, 1, 32.1 māṣako vetanaṃ rūpyadharaṇasya suvarṇasyāṣṭabhāgaḥ //
ArthaŚ, 4, 1, 33.1 śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ //
ArthaŚ, 4, 1, 35.1 tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
ArthaŚ, 4, 1, 40.1 kākaṇī cāsya palavetanam //
ArthaŚ, 4, 1, 42.1 kākaṇīdvayaṃ cāsya palavetanam //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
ArthaŚ, 4, 2, 35.1 tāni divasavetanena vikrīṇīrann anugraheṇa prajānām //