Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
ArthaŚ, 4, 4, 7.1 sa cet tathā kuryād upadāgrāhaka iti pravāsyeta //
ArthaŚ, 4, 4, 10.1 sa cet tathā kuryād utkocaka iti pravāsyeta //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 4, 15.1 sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 18.1 sa cet tathā kuryād rasada iti pravāsyeta //
ArthaŚ, 4, 4, 21.1 prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 23.2 pravāsyā niṣkrayārthaṃ vā dadyur doṣaviśeṣataḥ //
ArthaŚ, 4, 13, 8.1 muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
ArthaŚ, 4, 13, 9.1 grāmāntareṣu vā muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt //
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //